A 1250-16 Siddhāgniyajñavarṣavardhanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1250/16
Title: Siddhāgniyajñavarṣavardhanavidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1250-16 Inventory No. 64401

Title Siddhāgniyajñavarṣavardhanakarmavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material poaper

State Complete

Size 28.7 x 13.3 cm

Folios 130

Lines per Folio 9

Foliation figures in the middle of the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhuūpatīndra Malla

Place of Deposit NAK

Accession No. 1/511

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśaya namaḥ ||     ||

atha varṣavarddhana vidhi ||     ||

ya(2)jñevidhāna mālako vasape ||

kuṇḍasa catusrama ādina vāsa le(3)parape siṃdharana śrīcakra coya ||

kalaśa goḍa 1 boya || bali mā(4)lako boya ||

yajamāna puṣpabhājana || adyādi || vākya || (5)

mānavagotra yajamānasya śrīśrījaya bhūpatīndramalla varmmaṇa(6)ḥ

śrī 3 svaṣṭadevatā(!) prītyarthaṃ pāṣānanirmmita prāsādopari

su(7)varṇṇakalaśadhvajārohana kalaśārccana valyārccana

pūjānimityarthaṃ pu(8)ṣpabhājanaṃ samarppayāmi ||     || (fol. 1v1–8)

End

sākṣi thāya || vākya || (5)

oṃ hrāṃ kṛtakarmmeṇe sākṣiṇe śrīsūryyāya arghaṃ namaḥ puṣpaṃ namaḥ || (6) sākṣiṇe namaḥ ||     || thanā mālako baliṃ || gaṇa || gogrāsa || kaumā(7)ri || dukhāpikhā mālako sakatāṃ choya juro ||     || samaya bhojyādi (8) jatheṣṭa ||    || kalaṃka choye ||     || gvāra biya ||     || (fol. 130r4–8)

Colophon

iti siddhā(9)gniyajñe varṣavarddhanayā karmmavidhi samāptaḥ ||     ||

śubham astu ||     || (fol. 130r8–9)

Microfilm Details

Reel No. A 1250/16

Date of Filming 15-07-1987

Exposures 134

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 124v–126r

Catalogued by JM/KT

Date 02-05-2006

Bibliography